tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
2 कुरिन्थियों 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দৌৰ্ব্বল্যাদ্ যুষ্মাভিৰৱমানিতা ইৱ ৱযং ভাষামহে, কিন্ত্ৱপৰস্য কস্যচিদ্ যেন প্ৰগল্ভতা জাযতে তেন মমাপি প্ৰগল্ভতা জাযত ইতি নিৰ্ব্বোধেনেৱ মযা ৱক্তৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দৌর্ব্বল্যাদ্ যুষ্মাভিরৱমানিতা ইৱ ৱযং ভাষামহে, কিন্ত্ৱপরস্য কস্যচিদ্ যেন প্রগল্ভতা জাযতে তেন মমাপি প্রগল্ভতা জাযত ইতি নির্ব্বোধেনেৱ মযা ৱক্তৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒေါ်ရ္ဗ္ဗလျာဒ် ယုၐ္မာဘိရဝမာနိတာ ဣဝ ဝယံ ဘာၐာမဟေ, ကိန္တွပရသျ ကသျစိဒ် ယေန ပြဂလ္ဘတာ ဇာယတေ တေန မမာပိ ပြဂလ္ဘတာ ဇာယတ ဣတိ နိရ္ဗ္ဗောဓေနေဝ မယာ ဝက္တဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દૌર્બ્બલ્યાદ્ યુષ્માભિરવમાનિતા ઇવ વયં ભાષામહે, કિન્ત્વપરસ્ય કસ્યચિદ્ યેન પ્રગલ્ભતા જાયતે તેન મમાપિ પ્રગલ્ભતા જાયત ઇતિ નિર્બ્બોધેનેવ મયા વક્તવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahe, kintvaparasya kasyacid yena pragalbhatA jAyate tena mamApi pragalbhatA jAyata iti nirbbodheneva mayA vaktavyaM| |
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva|
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|