khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|
2 कुरिन्थियों 11:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapi zlAghiSyE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰে বহৱঃ শাৰীৰিকশ্লাঘাং কুৰ্ৱ্ৱতে তস্মাদ্ অহমপি শ্লাঘিষ্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরে বহৱঃ শারীরিকশ্লাঘাং কুর্ৱ্ৱতে তস্মাদ্ অহমপি শ্লাঘিষ্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရေ ဗဟဝး ၑာရီရိကၑ္လာဃာံ ကုရွွတေ တသ္မာဒ် အဟမပိ ၑ္လာဃိၐျေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરે બહવઃ શારીરિકશ્લાઘાં કુર્વ્વતે તસ્માદ્ અહમપિ શ્લાઘિષ્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script apare bahavaH zArIrikazlAghAM kurvvate tasmAd ahamapi zlAghiSye| |
khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|
EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?
yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|
AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|
EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|
tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|
atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|
sarvvaprANI tRNaistulyastattEjastRNapuSpavat| tRNAni parizuSyati puSpANi nipatanti ca|