ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 11:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAM kinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaM nirbbOdhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अहं पुन र्वदामि कोऽपि मां निर्ब्बोधं न मन्यतां किञ्च यद्यपि निर्ब्बोधो भवेयं तथापि यूयं निर्ब्बोधमिव मामनुगृह्य क्षणैकं यावत् ममात्मश्लाघाम् अनुजानीत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহং পুন ৰ্ৱদামি কোঽপি মাং নিৰ্ব্বোধং ন মন্যতাং কিঞ্চ যদ্যপি নিৰ্ব্বোধো ভৱেযং তথাপি যূযং নিৰ্ব্বোধমিৱ মামনুগৃহ্য ক্ষণৈকং যাৱৎ মমাত্মশ্লাঘাম্ অনুজানীত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহং পুন র্ৱদামি কোঽপি মাং নির্ব্বোধং ন মন্যতাং কিঞ্চ যদ্যপি নির্ব্বোধো ভৱেযং তথাপি যূযং নির্ব্বোধমিৱ মামনুগৃহ্য ক্ষণৈকং যাৱৎ মমাত্মশ্লাঘাম্ অনুজানীত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟံ ပုန ရွဒါမိ ကော'ပိ မာံ နိရ္ဗ္ဗောဓံ န မနျတာံ ကိဉ္စ ယဒျပိ နိရ္ဗ္ဗောဓော ဘဝေယံ တထာပိ ယူယံ နိရ္ဗ္ဗောဓမိဝ မာမနုဂၖဟျ က္ၐဏဲကံ ယာဝတ် မမာတ္မၑ္လာဃာမ် အနုဇာနီတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહં પુન ર્વદામિ કોઽપિ માં નિર્બ્બોધં ન મન્યતાં કિઞ્ચ યદ્યપિ નિર્બ્બોધો ભવેયં તથાપિ યૂયં નિર્બ્બોધમિવ મામનુગૃહ્ય ક્ષણૈકં યાવત્ મમાત્મશ્લાઘામ્ અનુજાનીત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahaM puna rvadAmi ko'pi mAM nirbbodhaM na manyatAM kiJca yadyapi nirbbodho bhaveyaM tathApi yUyaM nirbbodhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 11:16
7 अन्तरसन्दर्भाः  

yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|


AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|


EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|


yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi|


yadi vayaM hatajnjAnA bhavAmastarhi tad IzvarArthakaM yadi ca sajnjAnA bhavAmastarhi tad yuSmadarthakaM|