2 कुरिन्थियों 11:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে ছিদ্ৰমন্ৱিষ্যন্তি তে যৎ কিমপি ছিদ্ৰং ন লভন্তে তদৰ্থমেৱ তৎ কৰ্ম্ম মযা ক্ৰিযতে কাৰিষ্যতে চ তস্মাৎ তে যেন শ্লাঘন্তে তেনাস্মাকং সমানা ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে ছিদ্রমন্ৱিষ্যন্তি তে যৎ কিমপি ছিদ্রং ন লভন্তে তদর্থমেৱ তৎ কর্ম্ম মযা ক্রিযতে কারিষ্যতে চ তস্মাৎ তে যেন শ্লাঘন্তে তেনাস্মাকং সমানা ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဆိဒြမနွိၐျန္တိ တေ ယတ် ကိမပိ ဆိဒြံ န လဘန္တေ တဒရ္ထမေဝ တတ် ကရ္မ္မ မယာ ကြိယတေ ကာရိၐျတေ စ တသ္မာတ် တေ ယေန ၑ္လာဃန္တေ တေနာသ္မာကံ သမာနာ ဘဝိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે છિદ્રમન્વિષ્યન્તિ તે યત્ કિમપિ છિદ્રં ન લભન્તે તદર્થમેવ તત્ કર્મ્મ મયા ક્રિયતે કારિષ્યતે ચ તસ્માત્ તે યેન શ્લાઘન્તે તેનાસ્માકં સમાના ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye chidramanviSyanti te yat kimapi chidraM na labhante tadarthameva tat karmma mayA kriyate kAriSyate ca tasmAt te yena zlAghante tenAsmAkaM samAnA bhaviSyanti| |
yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|
yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|
EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?
yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|
anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|
sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavA yuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM cESTantE ca|
atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|