ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|
2 कुरिन्थियों 10:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं पत्रै र्युष्मान् त्रासयामि युष्माभिरेतन्न मन्यतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং পত্ৰৈ ৰ্যুষ্মান্ ত্ৰাসযামি যুষ্মাভিৰেতন্ন মন্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং পত্রৈ র্যুষ্মান্ ত্রাসযামি যুষ্মাভিরেতন্ন মন্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ပတြဲ ရျုၐ္မာန် တြာသယာမိ ယုၐ္မာဘိရေတန္န မနျတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં પત્રૈ ર્યુષ્માન્ ત્રાસયામિ યુષ્માભિરેતન્ન મન્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM patrai ryuSmAn trAsayAmi yuSmAbhiretanna manyatAM| |
ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|