yastvaM vyavasthAM zlAghasE sa tvaM kiM vyavasthAm avamatya nEzvaraM sammanyasE?
2 कुरिन्थियों 10:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माकम् आज्ञाग्राहित्वे सिद्धे सति सर्व्वस्याज्ञालङ्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকম্ আজ্ঞাগ্ৰাহিৎৱে সিদ্ধে সতি সৰ্ৱ্ৱস্যাজ্ঞালঙ্ঘনস্য প্ৰতীকাৰং কৰ্ত্তুম্ উদ্যতা আস্মহে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱে সিদ্ধে সতি সর্ৱ্ৱস্যাজ্ঞালঙ্ঘনস্য প্রতীকারং কর্ত্তুম্ উদ্যতা আস্মহে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွေ သိဒ္ဓေ သတိ သရွွသျာဇ္ဉာလင်္ဃနသျ ပြတီကာရံ ကရ္တ္တုမ် ဥဒျတာ အာသ္မဟေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકમ્ આજ્ઞાગ્રાહિત્વે સિદ્ધે સતિ સર્વ્વસ્યાજ્ઞાલઙ્ઘનસ્ય પ્રતીકારં કર્ત્તુમ્ ઉદ્યતા આસ્મહે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkam AjJAgrAhitve siddhe sati sarvvasyAjJAlaGghanasya pratIkAraM karttum udyatA Asmahe ca| |
yastvaM vyavasthAM zlAghasE sa tvaM kiM vyavasthAm avamatya nEzvaraM sammanyasE?
yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiM daNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|
yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|
yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|
huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau|
atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|