yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|
2 कुरिन्थियों 10:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম প্ৰাৰ্থনীযমিদং ৱযং যৈঃ শাৰীৰিকাচাৰিণো মন্যামহে তান্ প্ৰতি যাং প্ৰগল্ভতাং প্ৰকাশযিতুং নিশ্চিনোমি সা প্ৰগল্ভতা সমাগতেন মযাচৰিতৱ্যা ন ভৱতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম প্রার্থনীযমিদং ৱযং যৈঃ শারীরিকাচারিণো মন্যামহে তান্ প্রতি যাং প্রগল্ভতাং প্রকাশযিতুং নিশ্চিনোমি সা প্রগল্ভতা সমাগতেন মযাচরিতৱ্যা ন ভৱতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ ပြာရ္ထနီယမိဒံ ဝယံ ယဲး ၑာရီရိကာစာရိဏော မနျာမဟေ တာန် ပြတိ ယာံ ပြဂလ္ဘတာံ ပြကာၑယိတုံ နိၑ္စိနောမိ သာ ပြဂလ္ဘတာ သမာဂတေန မယာစရိတဝျာ န ဘဝတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ પ્રાર્થનીયમિદં વયં યૈઃ શારીરિકાચારિણો મન્યામહે તાન્ પ્રતિ યાં પ્રગલ્ભતાં પ્રકાશયિતું નિશ્ચિનોમિ સા પ્રગલ્ભતા સમાગતેન મયાચરિતવ્યા ન ભવતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNo manyAmahe tAn prati yAM pragalbhatAM prakAzayituM nizcinomi sA pragalbhatA samAgatena mayAcaritavyA na bhavatu| |
yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|
tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|
yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|
EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?
daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|