tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|
2 कुरिन्थियों 10:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वप्रशंसकानां केषाञ्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱপ্ৰশংসকানাং কেষাঞ্চিন্মধ্যে স্ৱান্ গণযিতুং তৈঃ স্ৱান্ উপমাতুং ৱা ৱযং প্ৰগল্ভা ন ভৱামঃ, যতস্তে স্ৱপৰিমাণেন স্ৱান্ পৰিমিমতে স্ৱৈশ্চ স্ৱান্ উপমিভতে তস্মাৎ নিৰ্ব্বোধা ভৱন্তি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱপ্রশংসকানাং কেষাঞ্চিন্মধ্যে স্ৱান্ গণযিতুং তৈঃ স্ৱান্ উপমাতুং ৱা ৱযং প্রগল্ভা ন ভৱামঃ, যতস্তে স্ৱপরিমাণেন স্ৱান্ পরিমিমতে স্ৱৈশ্চ স্ৱান্ উপমিভতে তস্মাৎ নির্ব্বোধা ভৱন্তি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွပြၑံသကာနာံ ကေၐာဉ္စိန္မဓျေ သွာန် ဂဏယိတုံ တဲး သွာန် ဥပမာတုံ ဝါ ဝယံ ပြဂလ္ဘာ န ဘဝါမး, ယတသ္တေ သွပရိမာဏေန သွာန် ပရိမိမတေ သွဲၑ္စ သွာန် ဥပမိဘတေ တသ္မာတ် နိရ္ဗ္ဗောဓာ ဘဝန္တိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વપ્રશંસકાનાં કેષાઞ્ચિન્મધ્યે સ્વાન્ ગણયિતું તૈઃ સ્વાન્ ઉપમાતું વા વયં પ્રગલ્ભા ન ભવામઃ, યતસ્તે સ્વપરિમાણેન સ્વાન્ પરિમિમતે સ્વૈશ્ચ સ્વાન્ ઉપમિભતે તસ્માત્ નિર્બ્બોધા ભવન્તિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svaprazaMsakAnAM keSAJcinmadhye svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yataste svaparimANena svAn parimimate svaizca svAn upamibhate tasmAt nirbbodhA bhavanti ca| |
tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|
bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,
kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|
svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|
vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?
anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|