khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|
2 कुरिन्थियों 10:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য পত্ৰাণি গুৰুতৰাণি প্ৰবলানি চ ভৱন্তি কিন্তু তস্য শাৰীৰসাক্ষাৎকাৰো দুৰ্ব্বল আলাপশ্চ তুচ্ছনীয ইতি কৈশ্চিদ্ উচ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য পত্রাণি গুরুতরাণি প্রবলানি চ ভৱন্তি কিন্তু তস্য শারীরসাক্ষাৎকারো দুর্ব্বল আলাপশ্চ তুচ্ছনীয ইতি কৈশ্চিদ্ উচ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ပတြာဏိ ဂုရုတရာဏိ ပြဗလာနိ စ ဘဝန္တိ ကိန္တု တသျ ၑာရီရသာက္ၐာတ္ကာရော ဒုရ္ဗ္ဗလ အာလာပၑ္စ တုစ္ဆနီယ ဣတိ ကဲၑ္စိဒ် ဥစျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય પત્રાણિ ગુરુતરાણિ પ્રબલાનિ ચ ભવન્તિ કિન્તુ તસ્ય શારીરસાક્ષાત્કારો દુર્બ્બલ આલાપશ્ચ તુચ્છનીય ઇતિ કૈશ્ચિદ્ ઉચ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkAro durbbala AlApazca tucchanIya iti kaizcid ucyate| |
khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|
Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|
daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|
mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|
khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|