ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
2 कुरिन्थियों 10:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মৎপ্ৰত্যক্ষে নম্ৰঃ কিন্তু পৰোক্ষে প্ৰগল্ভঃ পৌলোঽহং খ্ৰীষ্টস্য ক্ষান্ত্যা ৱিনীত্যা চ যুষ্মান্ প্ৰাৰ্থযে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মৎপ্রত্যক্ষে নম্রঃ কিন্তু পরোক্ষে প্রগল্ভঃ পৌলোঽহং খ্রীষ্টস্য ক্ষান্ত্যা ৱিনীত্যা চ যুষ্মান্ প্রার্থযে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မတ္ပြတျက္ၐေ နမြး ကိန္တု ပရောက္ၐေ ပြဂလ္ဘး ပေါ်လော'ဟံ ခြီၐ္ဋသျ က္ၐာန္တျာ ဝိနီတျာ စ ယုၐ္မာန် ပြာရ္ထယေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મત્પ્રત્યક્ષે નમ્રઃ કિન્તુ પરોક્ષે પ્રગલ્ભઃ પૌલોઽહં ખ્રીષ્ટસ્ય ક્ષાન્ત્યા વિનીત્યા ચ યુષ્માન્ પ્રાર્થયે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmatpratyakSe namraH kintu parokSe pragalbhaH paulo'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthaye| |
ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhi mAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rna sampRSTaM vijnjAtastai rjanairahaM||
hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|
khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|
yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiM daNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|
yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|
daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|
tamadhyahaM zlAghiSyE mAmadhi nAnyEna kEnacid viSayENa zlAghiSyE kEvalaM svadaurbbalyEna zlAghiSyE|
atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|
tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|
yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahu zlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNO harSENa praphullitazca bhavAmi|
pUrvvamahaM kalEvarasya daurbbalyEna yuSmAn susaMvAdam ajnjApayamiti yUyaM jAnItha|
pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE|
atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|
atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|
ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|
idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|
hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|
yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|