tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
2 कुरिन्थियों 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्माकं तातस्येश्वरस्य प्रभोर्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং তাতস্যেশ্ৱৰস্য প্ৰভোৰ্যীশুখ্ৰীষ্টস্য চানুগ্ৰহঃ শান্তিশ্চ যুষ্মাসু ৱৰ্ত্ততাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং তাতস্যেশ্ৱরস্য প্রভোর্যীশুখ্রীষ্টস্য চানুগ্রহঃ শান্তিশ্চ যুষ্মাসু ৱর্ত্ততাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ တာတသျေၑွရသျ ပြဘောရျီၑုခြီၐ္ဋသျ စာနုဂြဟး ၑာန္တိၑ္စ ယုၐ္မာသု ဝရ္တ္တတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં તાતસ્યેશ્વરસ્ય પ્રભોર્યીશુખ્રીષ્ટસ્ય ચાનુગ્રહઃ શાન્તિશ્ચ યુષ્માસુ વર્ત્તતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAkaM tAtasyezvarasya prabhoryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM| |
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaH zAntizca yuSmabhyaM dIyatAM|
kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|
aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|
aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM|
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati prasAdaM zAntinjca kriyAstAM|
paulaH silvAnastImathiyazca piturIzvarasya prabhO ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntinjca kriyAstAM|
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAsvanugrahaM zAntinjca kriyAstAM|
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahanjca kriyAstAM|