tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
2 कुरिन्थियों 1:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মদ্দেশেন মাকিদনিযাদেশং ৱ্ৰজিৎৱা পুনস্তস্মাৎ মাকিদনিযাদেশাৎ যুষ্মৎসমীপম্ এত্য যুষ্মাভি ৰ্যিহূদাদেশং প্ৰেষযিষ্যে চেতি মম ৱাঞ্ছাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মদ্দেশেন মাকিদনিযাদেশং ৱ্রজিৎৱা পুনস্তস্মাৎ মাকিদনিযাদেশাৎ যুষ্মৎসমীপম্ এত্য যুষ্মাভি র্যিহূদাদেশং প্রেষযিষ্যে চেতি মম ৱাঞ্ছাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မဒ္ဒေၑေန မာကိဒနိယာဒေၑံ ဝြဇိတွာ ပုနသ္တသ္မာတ် မာကိဒနိယာဒေၑာတ် ယုၐ္မတ္သမီပမ် ဧတျ ယုၐ္မာဘိ ရျိဟူဒါဒေၑံ ပြေၐယိၐျေ စေတိ မမ ဝါဉ္ဆာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મદ્દેશેન માકિદનિયાદેશં વ્રજિત્વા પુનસ્તસ્માત્ માકિદનિયાદેશાત્ યુષ્મત્સમીપમ્ એત્ય યુષ્માભિ ર્યિહૂદાદેશં પ્રેષયિષ્યે ચેતિ મમ વાઞ્છાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmaddezena mAkidaniyAdezaM vrajitvA punastasmAt mAkidaniyAdezAt yuSmatsamIpam etya yuSmAbhi ryihUdAdezaM preSayiSye ceti mama vAJchAsIt| |
tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|
yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|
kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|