dinE jAtE'pi sa kO dEza iti tadA na paryyacIyata; kintu tatra samataTam EkaM khAtaM dRSTvA yadi zaknumastarhi vayaM tasyAbhyantaraM pOtaM gamayAma iti matiM kRtvA tE laggarAn chittvA jaladhau tyaktavantaH|
2 कुरिन्थियों 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माभि र्यद् यत् पठ्यते गृह्यते च तदन्यत् किमपि युष्मभ्यम् अस्माभि र्न लिख्यते तच्चान्तं यावद् युष्माभि र्ग्रहीष्यत इत्यस्माकम् आशा। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাভি ৰ্যদ্ যৎ পঠ্যতে গৃহ্যতে চ তদন্যৎ কিমপি যুষ্মভ্যম্ অস্মাভি ৰ্ন লিখ্যতে তচ্চান্তং যাৱদ্ যুষ্মাভি ৰ্গ্ৰহীষ্যত ইত্যস্মাকম্ আশা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাভি র্যদ্ যৎ পঠ্যতে গৃহ্যতে চ তদন্যৎ কিমপি যুষ্মভ্যম্ অস্মাভি র্ন লিখ্যতে তচ্চান্তং যাৱদ্ যুষ্মাভি র্গ্রহীষ্যত ইত্যস্মাকম্ আশা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာဘိ ရျဒ် ယတ် ပဌျတေ ဂၖဟျတေ စ တဒနျတ် ကိမပိ ယုၐ္မဘျမ် အသ္မာဘိ ရ္န လိချတေ တစ္စာန္တံ ယာဝဒ် ယုၐ္မာဘိ ရ္ဂြဟီၐျတ ဣတျသ္မာကမ် အာၑာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માભિ ર્યદ્ યત્ પઠ્યતે ગૃહ્યતે ચ તદન્યત્ કિમપિ યુષ્મભ્યમ્ અસ્માભિ ર્ન લિખ્યતે તચ્ચાન્તં યાવદ્ યુષ્માભિ ર્ગ્રહીષ્યત ઇત્યસ્માકમ્ આશા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAbhi ryad yat paThyate gRhyate ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyate taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA| |
dinE jAtE'pi sa kO dEza iti tadA na paryyacIyata; kintu tatra samataTam EkaM khAtaM dRSTvA yadi zaknumastarhi vayaM tasyAbhyantaraM pOtaM gamayAma iti matiM kRtvA tE laggarAn chittvA jaladhau tyaktavantaH|
aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|
kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatE tatra mama pratyAzA jAyatE|
kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|
ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|
asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|