paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|
2 कुरिन्थियों 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্যেচ্ছযা যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌলস্তিমথিৰ্ভ্ৰাতা চ দ্ৱাৱেতৌ কৰিন্থনগৰস্থাযৈ ঈশ্ৱৰীযসমিতয আখাযাদেশস্থেভ্যঃ সৰ্ৱ্ৱেভ্যঃ পৱিত্ৰলোকেভ্যশ্চ পত্ৰং লিখতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্যেচ্ছযা যীশুখ্রীষ্টস্য প্রেরিতঃ পৌলস্তিমথির্ভ্রাতা চ দ্ৱাৱেতৌ করিন্থনগরস্থাযৈ ঈশ্ৱরীযসমিতয আখাযাদেশস্থেভ্যঃ সর্ৱ্ৱেভ্যঃ পৱিত্রলোকেভ্যশ্চ পত্রং লিখতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တိမထိရ္ဘြာတာ စ ဒွါဝေတော် ကရိန္ထနဂရသ္ထာယဲ ဤၑွရီယသမိတယ အာခါယာဒေၑသ္ထေဘျး သရွွေဘျး ပဝိတြလောကေဘျၑ္စ ပတြံ လိခတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્યેચ્છયા યીશુખ્રીષ્ટસ્ય પ્રેરિતઃ પૌલસ્તિમથિર્ભ્રાતા ચ દ્વાવેતૌ કરિન્થનગરસ્થાયૈ ઈશ્વરીયસમિતય આખાયાદેશસ્થેભ્યઃ સર્વ્વેભ્યઃ પવિત્રલોકેભ્યશ્ચ પત્રં લિખતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script IzvarasyecchayA yIzukhrISTasya preritaH paulastimathirbhrAtA ca dvAvetau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdezasthebhyaH sarvvebhyaH pavitralokebhyazca patraM likhataH| |
paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|
yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|
mama sahakArI tImathiyO mama jnjAtayO lUkiyO yAsOn sOsipAtrazcEmE yuSmAn namaskurvvantE|
aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM|
yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|
timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEna nirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanO nidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNE yatatE|
hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|
yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|
mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|
aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|
khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE|
yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|
manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|
paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|
paulaH silvAnastImathiyazca piturIzvarasya prabhO ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntinjca kriyAstAM|
svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|
paulaH silvAnastImathiyazcEtinAmAnO vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTanjcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|
asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|
khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|
anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM
khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM
asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi|