ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 तीमुथियुस 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjca tadarthamEva zrAmyAmO nindAM bhuMjmahE ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সৰ্ৱ্ৱৈ ৰ্গ্ৰহণীযঞ্চ ৱযঞ্চ তদৰ্থমেৱ শ্ৰাম্যামো নিন্দাং ভুংজ্মহে চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সর্ৱ্ৱৈ র্গ্রহণীযঞ্চ ৱযঞ্চ তদর্থমেৱ শ্রাম্যামো নিন্দাং ভুংজ্মহে চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝါကျမေတဒ် ဝိၑွသနီယံ သရွွဲ ရ္ဂြဟဏီယဉ္စ ဝယဉ္စ တဒရ္ထမေဝ ၑြာမျာမော နိန္ဒာံ ဘုံဇ္မဟေ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વાક્યમેતદ્ વિશ્વસનીયં સર્વ્વૈ ર્ગ્રહણીયઞ્ચ વયઞ્ચ તદર્થમેવ શ્રામ્યામો નિન્દાં ભુંજ્મહે ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vAkyametad vizvasanIyaM sarvvai rgrahaNIyaJca vayaJca tadarthameva zrAmyAmo nindAM bhuMjmahe ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 तीमुथियुस 4:9
2 अन्तरसन्दर्भाः  

tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|


pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|