tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|
1 तीमुथियुस 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjca tadarthamEva zrAmyAmO nindAM bhuMjmahE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সৰ্ৱ্ৱৈ ৰ্গ্ৰহণীযঞ্চ ৱযঞ্চ তদৰ্থমেৱ শ্ৰাম্যামো নিন্দাং ভুংজ্মহে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সর্ৱ্ৱৈ র্গ্রহণীযঞ্চ ৱযঞ্চ তদর্থমেৱ শ্রাম্যামো নিন্দাং ভুংজ্মহে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝါကျမေတဒ် ဝိၑွသနီယံ သရွွဲ ရ္ဂြဟဏီယဉ္စ ဝယဉ္စ တဒရ္ထမေဝ ၑြာမျာမော နိန္ဒာံ ဘုံဇ္မဟေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વાક્યમેતદ્ વિશ્વસનીયં સર્વ્વૈ ર્ગ્રહણીયઞ્ચ વયઞ્ચ તદર્થમેવ શ્રામ્યામો નિન્દાં ભુંજ્મહે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vAkyametad vizvasanIyaM sarvvai rgrahaNIyaJca vayaJca tadarthameva zrAmyAmo nindAM bhuMjmahe ca| |
tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|
pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|