tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|
1 तीमुथियुस 4:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি ৱাক্যানি যদি ৎৱং ভ্ৰাতৃন্ জ্ঞাপযেস্তৰ্হি যীশুখ্ৰীষ্টস্যোত্তম্ঃ পৰিচাৰকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈৰাপ্যাযিষ্যসে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি ৱাক্যানি যদি ৎৱং ভ্রাতৃন্ জ্ঞাপযেস্তর্হি যীশুখ্রীষ্টস্যোত্তম্ঃ পরিচারকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈরাপ্যাযিষ্যসে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ ဝါကျာနိ ယဒိ တွံ ဘြာတၖန် ဇ္ဉာပယေသ္တရှိ ယီၑုခြီၐ္ဋသျောတ္တမ္း ပရိစာရကော ဘဝိၐျသိ ယော ဝိၑွာသော ဟိတောပဒေၑၑ္စ တွယာ ဂၖဟီတသ္တဒီယဝါကျဲရာပျာယိၐျသေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ વાક્યાનિ યદિ ત્વં ભ્રાતૃન્ જ્ઞાપયેસ્તર્હિ યીશુખ્રીષ્ટસ્યોત્તમ્ઃ પરિચારકો ભવિષ્યસિ યો વિશ્વાસો હિતોપદેશશ્ચ ત્વયા ગૃહીતસ્તદીયવાક્યૈરાપ્યાયિષ્યસે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni vAkyAni yadi tvaM bhrAtRn jJApayestarhi yIzukhrISTasyottamH paricArako bhaviSyasi yo vizvAso hitopadezazca tvayA gRhItastadIyavAkyairApyAyiSyase ca| |
tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|
ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|
anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|
ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|
tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|
tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|
kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM
aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|
yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRza EkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti|
kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|
kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkO vidhirAcaritavya EkabhAvai rbhavitavyanjca|
sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|
khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|
mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|
svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|
vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA,
svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|
yaH kazcid itarazikSAM karOti, asmAkaM prabhO ryIzukhrISTasya hitavAkyAnIzvarabhaktE ryOgyAM zikSAnjca na svIkarOti
atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|
yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti
yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|
tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|