tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|
1 तीमुथियुस 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত ঈশ্ৱৰস্য ৱাক্যেন প্ৰাৰ্থনযা চ তৎ পৱিত্ৰীভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত ঈশ্ৱরস্য ৱাক্যেন প্রার্থনযা চ তৎ পৱিত্রীভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ ဤၑွရသျ ဝါကျေန ပြာရ္ထနယာ စ တတ် ပဝိတြီဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત ઈશ્વરસ્ય વાક્યેન પ્રાર્થનયા ચ તત્ પવિત્રીભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yata Izvarasya vAkyena prArthanayA ca tat pavitrIbhavati| |
tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|
tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati|
yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|
bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|
zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|
aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|