vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|
1 तीमुथियुस 3:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari निर्म्मलसंवेदेन च विश्वासस्य निगूढवाक्यं धातिव्यञ्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিৰ্ম্মলসংৱেদেন চ ৱিশ্ৱাসস্য নিগূঢৱাক্যং ধাতিৱ্যঞ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নির্ম্মলসংৱেদেন চ ৱিশ্ৱাসস্য নিগূঢৱাক্যং ধাতিৱ্যঞ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိရ္မ္မလသံဝေဒေန စ ဝိၑွာသသျ နိဂူဎဝါကျံ ဓာတိဝျဉ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિર્મ્મલસંવેદેન ચ વિશ્વાસસ્ય નિગૂઢવાક્યં ધાતિવ્યઞ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nirmmalasaMvedena ca vizvAsasya nigUDhavAkyaM dhAtivyaJca| |
vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|
upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|
aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|