sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
1 तीमुथियुस 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱপৰিৱাৰাণাম্ উত্তমশাসকেন পূৰ্ণৱিনীতৎৱাদ্ ৱশ্যানাং সন্তানানাং নিযন্ত্ৰা চ ভৱিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱপরিৱারাণাম্ উত্তমশাসকেন পূর্ণৱিনীতৎৱাদ্ ৱশ্যানাং সন্তানানাং নিযন্ত্রা চ ভৱিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွပရိဝါရာဏာမ် ဥတ္တမၑာသကေန ပူရ္ဏဝိနီတတွာဒ် ဝၑျာနာံ သန္တာနာနာံ နိယန္တြာ စ ဘဝိတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વપરિવારાણામ્ ઉત્તમશાસકેન પૂર્ણવિનીતત્વાદ્ વશ્યાનાં સન્તાનાનાં નિયન્ત્રા ચ ભવિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svaparivArANAm uttamazAsakena pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM| |
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|
hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|
paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca|
tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH|
vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat
tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM