yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|
1 तीमुथियुस 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvAM pratyEtatpatralEkhanasamayE zIghraM tvatsamIpagamanasya pratyAzA mama vidyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱাং প্ৰত্যেতৎপত্ৰলেখনসমযে শীঘ্ৰং ৎৱৎসমীপগমনস্য প্ৰত্যাশা মম ৱিদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱাং প্রত্যেতৎপত্রলেখনসমযে শীঘ্রং ৎৱৎসমীপগমনস্য প্রত্যাশা মম ৱিদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွာံ ပြတျေတတ္ပတြလေခနသမယေ ၑီဃြံ တွတ္သမီပဂမနသျ ပြတျာၑာ မမ ဝိဒျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વાં પ્રત્યેતત્પત્રલેખનસમયે શીઘ્રં ત્વત્સમીપગમનસ્ય પ્રત્યાશા મમ વિદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvAM pratyetatpatralekhanasamaye zIghraM tvatsamIpagamanasya pratyAzA mama vidyate| |
yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|
dvirEkakRtvO vA yuSmatsamIpagamanAyAsmAkaM vizESataH paulasya mamAbhilASO'bhavat kintu zayatAnO 'smAn nivAritavAn|
yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|
yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|
tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|
asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi|
yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|
acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahE|