aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|
1 तीमुथियुस 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tE paricaryyAM kurvvantu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অগ্ৰে তেষাং পৰীক্ষা ক্ৰিযতাং ততঃ পৰম্ অনিন্দিতা ভূৎৱা তে পৰিচৰ্য্যাং কুৰ্ৱ্ৱন্তু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অগ্রে তেষাং পরীক্ষা ক্রিযতাং ততঃ পরম্ অনিন্দিতা ভূৎৱা তে পরিচর্য্যাং কুর্ৱ্ৱন্তু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဂြေ တေၐာံ ပရီက္ၐာ ကြိယတာံ တတး ပရမ် အနိန္ဒိတာ ဘူတွာ တေ ပရိစရျျာံ ကုရွွန္တု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અગ્રે તેષાં પરીક્ષા ક્રિયતાં તતઃ પરમ્ અનિન્દિતા ભૂત્વા તે પરિચર્ય્યાં કુર્વ્વન્તુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script agre teSAM parIkSA kriyatAM tataH param aninditA bhUtvA te paricaryyAM kurvvantu| |
aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|
yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|
yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|
atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna
aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|
kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|
hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|