atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
1 तीमुथियुस 2:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স সৰ্ৱ্ৱেষাং মানৱানাং পৰিত্ৰাণং সত্যজ্ঞানপ্ৰাপ্তিঞ্চেচ্ছতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স সর্ৱ্ৱেষাং মানৱানাং পরিত্রাণং সত্যজ্ঞানপ্রাপ্তিঞ্চেচ্ছতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ သရွွေၐာံ မာနဝါနာံ ပရိတြာဏံ သတျဇ္ဉာနပြာပ္တိဉ္စေစ္ဆတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ સર્વ્વેષાં માનવાનાં પરિત્રાણં સત્યજ્ઞાનપ્રાપ્તિઞ્ચેચ્છતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa sarvveSAM mAnavAnAM paritrANaM satyajJAnaprAptiJcecchati| |
atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|
tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|
tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|
tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|
yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|
tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,
nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH|
anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM
satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE
kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|
kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|
anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|