tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
1 तीमुथियुस 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱেষাং মানৱানাং কৃতে ৱিশেষতো ৱযং যৎ শান্তৎৱেন নিৰ্ৱ্ৱিৰোধৎৱেন চেশ্চৰভক্তিং ৱিনীতৎৱঞ্চাচৰন্তঃ কালং যাপযামস্তদৰ্থং নৃপতীনাম্ উচ্চপদস্থানাঞ্চ কৃতে তে কৰ্ত্তৱ্যাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱেষাং মানৱানাং কৃতে ৱিশেষতো ৱযং যৎ শান্তৎৱেন নির্ৱ্ৱিরোধৎৱেন চেশ্চরভক্তিং ৱিনীতৎৱঞ্চাচরন্তঃ কালং যাপযামস্তদর্থং নৃপতীনাম্ উচ্চপদস্থানাঞ্চ কৃতে তে কর্ত্তৱ্যাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွေၐာံ မာနဝါနာံ ကၖတေ ဝိၑေၐတော ဝယံ ယတ် ၑာန္တတွေန နိရွွိရောဓတွေန စေၑ္စရဘက္တိံ ဝိနီတတွဉ္စာစရန္တး ကာလံ ယာပယာမသ္တဒရ္ထံ နၖပတီနာမ် ဥစ္စပဒသ္ထာနာဉ္စ ကၖတေ တေ ကရ္တ္တဝျား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વેષાં માનવાનાં કૃતે વિશેષતો વયં યત્ શાન્તત્વેન નિર્વ્વિરોધત્વેન ચેશ્ચરભક્તિં વિનીતત્વઞ્ચાચરન્તઃ કાલં યાપયામસ્તદર્થં નૃપતીનામ્ ઉચ્ચપદસ્થાનાઞ્ચ કૃતે તે કર્ત્તવ્યાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvveSAM mAnavAnAM kRte vizeSato vayaM yat zAntatvena nirvvirodhatvena cezcarabhaktiM vinItatvaJcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAJca kRte te karttavyAH| |
tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|
yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|
hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|
aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,
aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|