aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|
1 तीमुथियुस 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nAryyAH zikSAdAnaM puruSAyAjnjAdAnaM vAhaM nAnujAnAmi tayA nirvvirOेdhatvam AcaritavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নাৰ্য্যাঃ শিক্ষাদানং পুৰুষাযাজ্ঞাদানং ৱাহং নানুজানামি তযা নিৰ্ৱ্ৱিৰোेধৎৱম্ আচৰিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নার্য্যাঃ শিক্ষাদানং পুরুষাযাজ্ঞাদানং ৱাহং নানুজানামি তযা নির্ৱ্ৱিরোेধৎৱম্ আচরিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နာရျျား ၑိက္ၐာဒါနံ ပုရုၐာယာဇ္ဉာဒါနံ ဝါဟံ နာနုဇာနာမိ တယာ နိရွွိရောेဓတွမ် အာစရိတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નાર્ય્યાઃ શિક્ષાદાનં પુરુષાયાજ્ઞાદાનં વાહં નાનુજાનામિ તયા નિર્વ્વિરોेધત્વમ્ આચરિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nAryyAH zikSAdAnaM puruSAyAjJAdAnaM vAhaM nAnujAnAmi tayA nirvviroेdhatvam AcaritavyaM| |
aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|
vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|