yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;
1 तीमुथियुस 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ পুৰা নিন্দক উপদ্ৰাৱী হিংসকশ্চ ভূৎৱাপ্যহং তেন ৱিশ্ৱাস্যো ঽমন্যে পৰিচাৰকৎৱে ন্যযুজ্যে চ| তদ্ অৱিশ্ৱাসাচৰণম্ অজ্ঞানেন মযা কৃতমিতি হেতোৰহং তেনানুকম্পিতোঽভৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ পুরা নিন্দক উপদ্রাৱী হিংসকশ্চ ভূৎৱাপ্যহং তেন ৱিশ্ৱাস্যো ঽমন্যে পরিচারকৎৱে ন্যযুজ্যে চ| তদ্ অৱিশ্ৱাসাচরণম্ অজ্ঞানেন মযা কৃতমিতি হেতোরহং তেনানুকম্পিতোঽভৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ပုရာ နိန္ဒက ဥပဒြာဝီ ဟိံသကၑ္စ ဘူတွာပျဟံ တေန ဝိၑွာသျော 'မနျေ ပရိစာရကတွေ နျယုဇျေ စ၊ တဒ် အဝိၑွာသာစရဏမ် အဇ္ဉာနေန မယာ ကၖတမိတိ ဟေတောရဟံ တေနာနုကမ္ပိတော'ဘဝံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ પુરા નિન્દક ઉપદ્રાવી હિંસકશ્ચ ભૂત્વાપ્યહં તેન વિશ્વાસ્યો ઽમન્યે પરિચારકત્વે ન્યયુજ્યે ચ| તદ્ અવિશ્વાસાચરણમ્ અજ્ઞાનેન મયા કૃતમિતિ હેતોરહં તેનાનુકમ્પિતોઽભવં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tena vizvAsyo 'manye paricArakatve nyayujye ca| tad avizvAsAcaraNam ajJAnena mayA kRtamiti hetorahaM tenAnukampito'bhavaM| |
yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;
tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
matamEtad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA tESAM prANanAzaparyyantAM vipakSatAm akaravam|
hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA
tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;
sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|
Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|
aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|
purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
tESAM pApinAM madhyE'haM prathama AsaM kintu yE mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti tESAM dRSTAntE mayi prathamE yIzunA khrISTEna svakIyA kRtsnA cirasahiSNutA yat prakAzyatE tadarthamEvAham anukampAM prAptavAn|
ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|
pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|