yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcit svamavanataM karOti, sa unnataH kariSyatE|
1 पतरस 5:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যূযম্ ঈশ্ৱৰস্য বলৱৎকৰস্যাধো নম্ৰীভূয তিষ্ঠত তেন স উচিতসমযে যুষ্মান্ উচ্চীকৰিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যূযম্ ঈশ্ৱরস্য বলৱৎকরস্যাধো নম্রীভূয তিষ্ঠত তেন স উচিতসমযে যুষ্মান্ উচ্চীকরিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယူယမ် ဤၑွရသျ ဗလဝတ္ကရသျာဓော နမြီဘူယ တိၐ္ဌတ တေန သ ဥစိတသမယေ ယုၐ္မာန် ဥစ္စီကရိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યૂયમ્ ઈશ્વરસ્ય બલવત્કરસ્યાધો નમ્રીભૂય તિષ્ઠત તેન સ ઉચિતસમયે યુષ્માન્ ઉચ્ચીકરિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yUyam Izvarasya balavatkarasyAdho namrIbhUya tiSThata tena sa ucitasamaye yuSmAn uccIkariSyati| |
yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcit svamavanataM karOti, sa unnataH kariSyatE|
siMhAsanagatAllOkAn balinazcAvarOhya saH| padESUccESu lOkAMstu kSudrAn saMsthApayatyapi|
yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcit svaM namayati sa unnamayiSyatE|
yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|
asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|
sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktE rmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktE samayE prakAzitavyaM,
niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAn svanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|
ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|
hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|