yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|
1 पतरस 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| AmEn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य गौरवं पराक्रमश्चानन्तकालं यावद् भूयात्। आमेन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য গৌৰৱং পৰাক্ৰমশ্চানন্তকালং যাৱদ্ ভূযাৎ| আমেন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য গৌরৱং পরাক্রমশ্চানন্তকালং যাৱদ্ ভূযাৎ| আমেন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ဂေါ်ရဝံ ပရာကြမၑ္စာနန္တကာလံ ယာဝဒ် ဘူယာတ်၊ အာမေန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય ગૌરવં પરાક્રમશ્ચાનન્તકાલં યાવદ્ ભૂયાત્| આમેન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| Amen| |
yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|
yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|
yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargE niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| AmEn|
aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|