asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|
1 पतरस 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো ৱাক্যং কথযতি স ঈশ্ৱৰস্য ৱাক্যমিৱ কথযতু যশ্চ পৰম্ উপকৰোতি স ঈশ্ৱৰদত্তসামৰ্থ্যাদিৱোপকৰোতু| সৰ্ৱ্ৱৱিষযে যীশুখ্ৰীষ্টেনেশ্ৱৰস্য গৌৰৱং প্ৰকাশ্যতাং তস্যৈৱ গৌৰৱং পৰাক্ৰমশ্চ সৰ্ৱ্ৱদা ভূযাৎ| আমেন| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো ৱাক্যং কথযতি স ঈশ্ৱরস্য ৱাক্যমিৱ কথযতু যশ্চ পরম্ উপকরোতি স ঈশ্ৱরদত্তসামর্থ্যাদিৱোপকরোতু| সর্ৱ্ৱৱিষযে যীশুখ্রীষ্টেনেশ্ৱরস্য গৌরৱং প্রকাশ্যতাং তস্যৈৱ গৌরৱং পরাক্রমশ্চ সর্ৱ্ৱদা ভূযাৎ| আমেন| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဝါကျံ ကထယတိ သ ဤၑွရသျ ဝါကျမိဝ ကထယတု ယၑ္စ ပရမ် ဥပကရောတိ သ ဤၑွရဒတ္တသာမရ္ထျာဒိဝေါပကရောတု၊ သရွွဝိၐယေ ယီၑုခြီၐ္ဋေနေၑွရသျ ဂေါ်ရဝံ ပြကာၑျတာံ တသျဲဝ ဂေါ်ရဝံ ပရာကြမၑ္စ သရွွဒါ ဘူယာတ်၊ အာမေန၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો વાક્યં કથયતિ સ ઈશ્વરસ્ય વાક્યમિવ કથયતુ યશ્ચ પરમ્ ઉપકરોતિ સ ઈશ્વરદત્તસામર્થ્યાદિવોપકરોતુ| સર્વ્વવિષયે યીશુખ્રીષ્ટેનેશ્વરસ્ય ગૌરવં પ્રકાશ્યતાં તસ્યૈવ ગૌરવં પરાક્રમશ્ચ સર્વ્વદા ભૂયાત્| આમેન| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakaroti sa IzvaradattasAmarthyAdivopakarotu| sarvvaviSaye yIzukhrISTenezvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| Amena| |
asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|
yihUdE bahirgatE yIzurakathayad idAnIM mAnavasutasya mahimA prakAzatE tEnEzvarasyApi mahimA prakAzatE|
mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|
yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|
kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|
tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaM kriyatAM|
Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|
yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarO yuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|
anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|
yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,
aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|
sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|
adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|
kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE|
anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|
amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn|
yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|
yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|
ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|
yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|
yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata|
yadi ca khrISTIyAna iva daNPaM bhugktE tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|
yO 'smAkam advitIyastrANakarttA sarvvajnja Izvarastasya gauravaM mahimA parAkramaH kartRtvanjcEdAnIm anantakAlaM yAvad bhUyAt| AmEn|