tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|
1 पतरस 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathaiva sArA ibrAhImO vazyA satI taM patimAkhyAtavatI yUyanjca yadi sadAcAriNyO bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA AdhvE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथैव सारा इब्राहीमो वश्या सती तं पतिमाख्यातवती यूयञ्च यदि सदाचारिण्यो भवथ व्याकुलतया च भीता न भवथ तर्हि तस्याः कन्या आध्वे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথৈৱ সাৰা ইব্ৰাহীমো ৱশ্যা সতী তং পতিমাখ্যাতৱতী যূযঞ্চ যদি সদাচাৰিণ্যো ভৱথ ৱ্যাকুলতযা চ ভীতা ন ভৱথ তৰ্হি তস্যাঃ কন্যা আধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথৈৱ সারা ইব্রাহীমো ৱশ্যা সতী তং পতিমাখ্যাতৱতী যূযঞ্চ যদি সদাচারিণ্যো ভৱথ ৱ্যাকুলতযা চ ভীতা ন ভৱথ তর্হি তস্যাঃ কন্যা আধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထဲဝ သာရာ ဣဗြာဟီမော ဝၑျာ သတီ တံ ပတိမာချာတဝတီ ယူယဉ္စ ယဒိ သဒါစာရိဏျော ဘဝထ ဝျာကုလတယာ စ ဘီတာ န ဘဝထ တရှိ တသျား ကနျာ အာဓွေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથૈવ સારા ઇબ્રાહીમો વશ્યા સતી તં પતિમાખ્યાતવતી યૂયઞ્ચ યદિ સદાચારિણ્યો ભવથ વ્યાકુલતયા ચ ભીતા ન ભવથ તર્હિ તસ્યાઃ કન્યા આધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathaiva sArA ibrAhImo vazyA satI taM patimAkhyAtavatI yUyaJca yadi sadAcAriNyo bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA Adhve| |
tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|