tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|
1 पतरस 3:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনোভিঃ কিন্তু মন্যধ্ৱং পৱিত্ৰং প্ৰভুমীশ্ৱৰং| অপৰঞ্চ যুষ্মাকম্ আন্তৰিকপ্ৰত্যাশাযাস্তত্ত্ৱং যঃ কশ্চিৎ পৃচ্ছতি তস্মৈ শান্তিভীতিভ্যাম্ উত্তৰং দাতুং সদা সুসজ্জা ভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনোভিঃ কিন্তু মন্যধ্ৱং পৱিত্রং প্রভুমীশ্ৱরং| অপরঞ্চ যুষ্মাকম্ আন্তরিকপ্রত্যাশাযাস্তত্ত্ৱং যঃ কশ্চিৎ পৃচ্ছতি তস্মৈ শান্তিভীতিভ্যাম্ উত্তরং দাতুং সদা সুসজ্জা ভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနောဘိး ကိန္တု မနျဓွံ ပဝိတြံ ပြဘုမီၑွရံ၊ အပရဉ္စ ယုၐ္မာကမ် အာန္တရိကပြတျာၑာယာသ္တတ္တွံ ယး ကၑ္စိတ် ပၖစ္ဆတိ တသ္မဲ ၑာန္တိဘီတိဘျာမ် ဥတ္တရံ ဒါတုံ သဒါ သုသဇ္ဇာ ဘဝတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનોભિઃ કિન્તુ મન્યધ્વં પવિત્રં પ્રભુમીશ્વરં| અપરઞ્ચ યુષ્માકમ્ આન્તરિકપ્રત્યાશાયાસ્તત્ત્વં યઃ કશ્ચિત્ પૃચ્છતિ તસ્મૈ શાન્તિભીતિભ્યામ્ ઉત્તરં દાતું સદા સુસજ્જા ભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script manobhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparaJca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata| |
tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|
yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|
yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|
vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|
vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarE vizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam
aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|
tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE|
kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnEna yuktO gupta AntarikamAnava Eva|