zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE,
1 पतरस 3:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yadi yUyam uttamasyAnugAminO bhavatha tarhi kO yuSmAn hiMsiSyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं यदि यूयम् उत्तमस्यानुगामिनो भवथ तर्हि को युष्मान् हिंसिष्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যদি যূযম্ উত্তমস্যানুগামিনো ভৱথ তৰ্হি কো যুষ্মান্ হিংসিষ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যদি যূযম্ উত্তমস্যানুগামিনো ভৱথ তর্হি কো যুষ্মান্ হিংসিষ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယဒိ ယူယမ် ဥတ္တမသျာနုဂါမိနော ဘဝထ တရှိ ကော ယုၐ္မာန် ဟိံသိၐျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યદિ યૂયમ્ ઉત્તમસ્યાનુગામિનો ભવથ તર્હિ કો યુષ્માન્ હિંસિષ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM yadi yUyam uttamasyAnugAmino bhavatha tarhi ko yuSmAn hiMsiSyate? |
zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE,
aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|
yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|
aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|
sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|
yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|
hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|