IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|
1 पतरस 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script lOcanE paramEzasyOnmIlitE dhArmmikAn prati| prArthanAyAH kRtE tESAH tacchrOtrE sugamE sadA| krOdhAsyanjca parEzasya kadAcAriSu varttatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script লোচনে পৰমেশস্যোন্মীলিতে ধাৰ্ম্মিকান্ প্ৰতি| প্ৰাৰ্থনাযাঃ কৃতে তেষাঃ তচ্ছ্ৰোত্ৰে সুগমে সদা| ক্ৰোধাস্যঞ্চ পৰেশস্য কদাচাৰিষু ৱৰ্ত্ততে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script লোচনে পরমেশস্যোন্মীলিতে ধার্ম্মিকান্ প্রতি| প্রার্থনাযাঃ কৃতে তেষাঃ তচ্ছ্রোত্রে সুগমে সদা| ক্রোধাস্যঞ্চ পরেশস্য কদাচারিষু ৱর্ত্ততে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script လောစနေ ပရမေၑသျောန္မီလိတေ ဓာရ္မ္မိကာန် ပြတိ၊ ပြာရ္ထနာယား ကၖတေ တေၐား တစ္ဆြောတြေ သုဂမေ သဒါ၊ ကြောဓာသျဉ္စ ပရေၑသျ ကဒါစာရိၐု ဝရ္တ္တတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script લોચને પરમેશસ્યોન્મીલિતે ધાર્મ્મિકાન્ પ્રતિ| પ્રાર્થનાયાઃ કૃતે તેષાઃ તચ્છ્રોત્રે સુગમે સદા| ક્રોધાસ્યઞ્ચ પરેશસ્ય કદાચારિષુ વર્ત્તતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script locane paramezasyonmIlite dhArmmikAn prati| prArthanAyAH kRte teSAH tacchrotre sugame sadA| krodhAsyaJca parezasya kadAcAriSu varttate| |
IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|
yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|