yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
1 पतरस 2:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE dAsAH yUyaM sampUrNAdarENa prabhUnAM vazyA bhavata kEvalaM bhadrANAM dayAlUnAnjca nahi kintvanRjUnAmapi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे दासाः यूयं सम्पूर्णादरेण प्रभूनां वश्या भवत केवलं भद्राणां दयालूनाञ्च नहि किन्त्वनृजूनामपि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে দাসাঃ যূযং সম্পূৰ্ণাদৰেণ প্ৰভূনাং ৱশ্যা ভৱত কেৱলং ভদ্ৰাণাং দযালূনাঞ্চ নহি কিন্ত্ৱনৃজূনামপি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে দাসাঃ যূযং সম্পূর্ণাদরেণ প্রভূনাং ৱশ্যা ভৱত কেৱলং ভদ্রাণাং দযালূনাঞ্চ নহি কিন্ত্ৱনৃজূনামপি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဒါသား ယူယံ သမ္ပူရ္ဏာဒရေဏ ပြဘူနာံ ဝၑျာ ဘဝတ ကေဝလံ ဘဒြာဏာံ ဒယာလူနာဉ္စ နဟိ ကိန္တွနၖဇူနာမပိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે દાસાઃ યૂયં સમ્પૂર્ણાદરેણ પ્રભૂનાં વશ્યા ભવત કેવલં ભદ્રાણાં દયાલૂનાઞ્ચ નહિ કિન્ત્વનૃજૂનામપિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he dAsAH yUyaM sampUrNAdareNa prabhUnAM vazyA bhavata kevalaM bhadrANAM dayAlUnAJca nahi kintvanRjUnAmapi| |
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|
kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|