ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 पतरस 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO hEtO ryUyaM prabhOranurOdhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizESatO bhUpAlasya yataH sa zrESThaH,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো হেতো ৰ্যূযং প্ৰভোৰনুৰোধাৎ মানৱসৃষ্টানাং কৰ্তৃৎৱপদানাং ৱশীভৱত ৱিশেষতো ভূপালস্য যতঃ স শ্ৰেষ্ঠঃ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো হেতো র্যূযং প্রভোরনুরোধাৎ মানৱসৃষ্টানাং কর্তৃৎৱপদানাং ৱশীভৱত ৱিশেষতো ভূপালস্য যতঃ স শ্রেষ্ঠঃ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဟေတော ရျူယံ ပြဘောရနုရောဓာတ် မာနဝသၖၐ္ဋာနာံ ကရ္တၖတွပဒါနာံ ဝၑီဘဝတ ဝိၑေၐတော ဘူပါလသျ ယတး သ ၑြေၐ္ဌး,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો હેતો ર્યૂયં પ્રભોરનુરોધાત્ માનવસૃષ્ટાનાં કર્તૃત્વપદાનાં વશીભવત વિશેષતો ભૂપાલસ્ય યતઃ સ શ્રેષ્ઠઃ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato heto ryUyaM prabhoranurodhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizeSato bhUpAlasya yataH sa zreSThaH,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 पतरस 2:13
13 अन्तरसन्दर्भाः  

tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|


tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|


tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|


yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|


tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tE duHsAhasinaH pragalbhAzca|