tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|
1 पतरस 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO hEtO ryUyaM prabhOranurOdhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizESatO bhUpAlasya yataH sa zrESThaH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো হেতো ৰ্যূযং প্ৰভোৰনুৰোধাৎ মানৱসৃষ্টানাং কৰ্তৃৎৱপদানাং ৱশীভৱত ৱিশেষতো ভূপালস্য যতঃ স শ্ৰেষ্ঠঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো হেতো র্যূযং প্রভোরনুরোধাৎ মানৱসৃষ্টানাং কর্তৃৎৱপদানাং ৱশীভৱত ৱিশেষতো ভূপালস্য যতঃ স শ্রেষ্ঠঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဟေတော ရျူယံ ပြဘောရနုရောဓာတ် မာနဝသၖၐ္ဋာနာံ ကရ္တၖတွပဒါနာံ ဝၑီဘဝတ ဝိၑေၐတော ဘူပါလသျ ယတး သ ၑြေၐ္ဌး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો હેતો ર્યૂયં પ્રભોરનુરોધાત્ માનવસૃષ્ટાનાં કર્તૃત્વપદાનાં વશીભવત વિશેષતો ભૂપાલસ્ય યતઃ સ શ્રેષ્ઠઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato heto ryUyaM prabhoranurodhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizeSato bhUpAlasya yataH sa zreSThaH, |
tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|
tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|
tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|
tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH
sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|
vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tE duHsAhasinaH pragalbhAzca|