kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE|
1 पतरस 1:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱৱিশ্ৱাসস্য পৰিণামৰূপম্ আত্মনাং পৰিত্ৰাণং লভধ্ৱে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱৱিশ্ৱাসস্য পরিণামরূপম্ আত্মনাং পরিত্রাণং লভধ্ৱে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွဝိၑွာသသျ ပရိဏာမရူပမ် အာတ္မနာံ ပရိတြာဏံ လဘဓွေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વવિશ્વાસસ્ય પરિણામરૂપમ્ આત્મનાં પરિત્રાણં લભધ્વે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhve ca| |
kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE|
EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|
atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|
purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|