ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 पतरस 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূযং তং খ্ৰীষ্টম্ অদৃষ্ট্ৱাপি তস্মিন্ প্ৰীযধ্ৱে সাম্প্ৰতং তং ন পশ্যন্তোঽপি তস্মিন্ ৱিশ্ৱসন্তো ঽনিৰ্ৱ্ৱচনীযেন প্ৰভাৱযুক্তেন চানন্দেন প্ৰফুল্লা ভৱথ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূযং তং খ্রীষ্টম্ অদৃষ্ট্ৱাপি তস্মিন্ প্রীযধ্ৱে সাম্প্রতং তং ন পশ্যন্তোঽপি তস্মিন্ ৱিশ্ৱসন্তো ঽনির্ৱ্ৱচনীযেন প্রভাৱযুক্তেন চানন্দেন প্রফুল্লা ভৱথ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူယံ တံ ခြီၐ္ဋမ် အဒၖၐ္ဋွာပိ တသ္မိန် ပြီယဓွေ သာမ္ပြတံ တံ န ပၑျန္တော'ပိ တသ္မိန် ဝိၑွသန္တော 'နိရွွစနီယေန ပြဘာဝယုက္တေန စာနန္ဒေန ပြဖုလ္လာ ဘဝထ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂયં તં ખ્રીષ્ટમ્ અદૃષ્ટ્વાપિ તસ્મિન્ પ્રીયધ્વે સામ્પ્રતં તં ન પશ્યન્તોઽપિ તસ્મિન્ વિશ્વસન્તો ઽનિર્વ્વચનીયેન પ્રભાવયુક્તેન ચાનન્દેન પ્રફુલ્લા ભવથ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUyaM taM khrISTam adRSTvApi tasmin prIyadhve sAmprataM taM na pazyanto'pi tasmin vizvasanto 'nirvvacanIyena prabhAvayuktena cAnandena praphullA bhavatha,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 पतरस 1:8
37 अन्तरसन्दर्भाः  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yO janazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|


yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na kintu mama prErakO yaH pitA tasyApi kathA|


tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|


yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|


tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|


pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarE vizvasantaH sAnanditA abhavan|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|


sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|


kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE|


yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|


aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati|


aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|


tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE|


vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavati kintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailO jAtaH|


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|