itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
1 पतरस 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিষ্কলঙ্কনিৰ্ম্মলমেষশাৱকস্যেৱ খ্ৰীষ্টস্য বহুমূল্যেন ৰুধিৰেণ মুক্তিং প্ৰাপ্তৱন্ত ইতি জানীথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নিষ্কলঙ্কনির্ম্মলমেষশাৱকস্যেৱ খ্রীষ্টস্য বহুমূল্যেন রুধিরেণ মুক্তিং প্রাপ্তৱন্ত ইতি জানীথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိၐ္ကလင်္ကနိရ္မ္မလမေၐၑာဝကသျေဝ ခြီၐ္ဋသျ ဗဟုမူလျေန ရုဓိရေဏ မုက္တိံ ပြာပ္တဝန္တ ဣတိ ဇာနီထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિષ્કલઙ્કનિર્મ્મલમેષશાવકસ્યેવ ખ્રીષ્ટસ્ય બહુમૂલ્યેન રુધિરેણ મુક્તિં પ્રાપ્તવન્ત ઇતિ જાનીથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script niSkalaGkanirmmalameSazAvakasyeva khrISTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha| |
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,
piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|
yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|
kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|
sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|
yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|
tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|
tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSA IzvarasiMhAsanasyAntikE tiSThanti|
aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|
aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|
tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|