tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,
1 पतरस 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং পূৰ্ৱ্ৱীযাজ্ঞানতাৱস্থাযাঃ কুৎসিতাভিলাষাণাং যোগ্যম্ আচাৰং ন কুৰ্ৱ্ৱন্তো যুষ্মদাহ্ৱানকাৰী যথা পৱিত্ৰো ঽস্তি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং পূর্ৱ্ৱীযাজ্ঞানতাৱস্থাযাঃ কুৎসিতাভিলাষাণাং যোগ্যম্ আচারং ন কুর্ৱ্ৱন্তো যুষ্মদাহ্ৱানকারী যথা পৱিত্রো ঽস্তি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပူရွွီယာဇ္ဉာနတာဝသ္ထာယား ကုတ္သိတာဘိလာၐာဏာံ ယောဂျမ် အာစာရံ န ကုရွွန္တော ယုၐ္မဒါဟွာနကာရီ ယထာ ပဝိတြော 'သ္တိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પૂર્વ્વીયાજ્ઞાનતાવસ્થાયાઃ કુત્સિતાભિલાષાણાં યોગ્યમ્ આચારં ન કુર્વ્વન્તો યુષ્મદાહ્વાનકારી યથા પવિત્રો ઽસ્તિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM pUrvvIyAjJAnatAvasthAyAH kutsitAbhilASANAM yogyam AcAraM na kurvvanto yuSmadAhvAnakArI yathA pavitro 'sti |
tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|
tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|
anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|
yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karOtu|
piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|