manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
1 पतरस 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিশেষতস্তেষামন্তৰ্ৱ্ৱাসী যঃ খ্ৰীষ্টস্যাত্মা খ্ৰীষ্টে ৱৰ্ত্তিষ্যমাণানি দুঃখানি তদনুগামিপ্ৰভাৱঞ্চ পূৰ্ৱ্ৱং প্ৰাকাশযৎ তেন কঃ কীদৃশো ৱা সমযো নিৰদিশ্যতৈতস্যানুসন্ধানং কৃতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিশেষতস্তেষামন্তর্ৱ্ৱাসী যঃ খ্রীষ্টস্যাত্মা খ্রীষ্টে ৱর্ত্তিষ্যমাণানি দুঃখানি তদনুগামিপ্রভাৱঞ্চ পূর্ৱ্ৱং প্রাকাশযৎ তেন কঃ কীদৃশো ৱা সমযো নিরদিশ্যতৈতস্যানুসন্ধানং কৃতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိၑေၐတသ္တေၐာမန္တရွွာသီ ယး ခြီၐ္ဋသျာတ္မာ ခြီၐ္ဋေ ဝရ္တ္တိၐျမာဏာနိ ဒုးခါနိ တဒနုဂါမိပြဘာဝဉ္စ ပူရွွံ ပြာကာၑယတ် တေန ကး ကီဒၖၑော ဝါ သမယော နိရဒိၑျတဲတသျာနုသန္ဓာနံ ကၖတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિશેષતસ્તેષામન્તર્વ્વાસી યઃ ખ્રીષ્ટસ્યાત્મા ખ્રીષ્ટે વર્ત્તિષ્યમાણાનિ દુઃખાનિ તદનુગામિપ્રભાવઞ્ચ પૂર્વ્વં પ્રાકાશયત્ તેન કઃ કીદૃશો વા સમયો નિરદિશ્યતૈતસ્યાનુસન્ધાનં કૃતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vizeSatasteSAmantarvvAsI yaH khrISTasyAtmA khrISTe varttiSyamANAni duHkhAni tadanugAmiprabhAvaJca pUrvvaM prAkAzayat tena kaH kIdRzo vA samayo niradizyataitasyAnusandhAnaM kRtavantaH| |
manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|
yizayiyO yadA yIzO rmahimAnaM vilOkya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|
tathA musiyAdEza upasthAya bithuniyAM gantuM tairudyOgE kRtE AtmA tAn nAnvamanyata|
kintvIzvarasyAtmA yadi yuSmAkaM madhyE vasati tarhi yUyaM zArIrikAcAriNO na santa AtmikAcAriNO bhavathaH| yasmin tu khrISTasyAtmA na vidyatE sa tatsambhavO nahi|
yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|
yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|
anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|