tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
1 योहन 5:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraM jayati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুৰীশ্ৱৰস্য পুত্ৰ ইতি যো ৱিশ্ৱসিতি তং ৱিনা কোঽপৰঃ সংসাৰং জযতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুরীশ্ৱরস্য পুত্র ইতি যো ৱিশ্ৱসিতি তং ৱিনা কোঽপরঃ সংসারং জযতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုရီၑွရသျ ပုတြ ဣတိ ယော ဝိၑွသိတိ တံ ဝိနာ ကော'ပရး သံသာရံ ဇယတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુરીશ્વરસ્ય પુત્ર ઇતિ યો વિશ્વસિતિ તં વિના કોઽપરઃ સંસારં જયતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzurIzvarasya putra iti yo vizvasiti taM vinA ko'paraH saMsAraM jayati? |
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadi pratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyEmi|
yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|
yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|