asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|
1 योहन 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰিযবালকাঃ, যূযং দেৱমূৰ্ত্তিভ্যঃ স্ৱান্ ৰক্ষত| আমেন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রিযবালকাঃ, যূযং দেৱমূর্ত্তিভ্যঃ স্ৱান্ রক্ষত| আমেন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြိယဗာလကား, ယူယံ ဒေဝမူရ္တ္တိဘျး သွာန် ရက္ၐတ၊ အာမေန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રિયબાલકાઃ, યૂયં દેવમૂર્ત્તિભ્યઃ સ્વાન્ રક્ષત| આમેન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he priyabAlakAH, yUyaM devamUrttibhyaH svAn rakSata| Amen| |
asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|
likhitamAstE, lOkA bhOktuM pAtunjcOpavivizustataH krIPitumutthitA itayanEna prakArENa tESAM kaizcid yadvad dEvapUjA kRtA yuSmAbhistadvat na kriyatAM|
yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM
hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|
tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|
aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH