tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|
1 योहन 5:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yO na dhArayati sa jIvanaM na dhArayati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ পুত্ৰং ধাৰযতি স জীৱনং ধাৰিযতি, ঈশ্ৱৰস্য পুত্ৰং যো ন ধাৰযতি স জীৱনং ন ধাৰযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ পুত্রং ধারযতি স জীৱনং ধারিযতি, ঈশ্ৱরস্য পুত্রং যো ন ধারযতি স জীৱনং ন ধারযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ပုတြံ ဓာရယတိ သ ဇီဝနံ ဓာရိယတိ, ဤၑွရသျ ပုတြံ ယော န ဓာရယတိ သ ဇီဝနံ န ဓာရယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ પુત્રં ધારયતિ સ જીવનં ધારિયતિ, ઈશ્વરસ્ય પુત્રં યો ન ધારયતિ સ જીવનં ન ધારયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yo na dhArayati sa jIvanaM na dhArayati| |
tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|
tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|
yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|
yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|
khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|
yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|