tataH paraM mayA svaputrE prahitE tE tamavazyaM sammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyam advitIyaM putraM prESayAmAsa|
1 योहन 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাস্ৱীশ্ৱৰস্য প্ৰেমৈতেন প্ৰাকাশত যৎ স্ৱপুত্ৰেণাস্মভ্যং জীৱনদানাৰ্থম্ ঈশ্ৱৰঃ স্ৱীযম্ অদ্ৱিতীযং পুত্ৰং জগন্মধ্যং প্ৰেষিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাস্ৱীশ্ৱরস্য প্রেমৈতেন প্রাকাশত যৎ স্ৱপুত্রেণাস্মভ্যং জীৱনদানার্থম্ ঈশ্ৱরঃ স্ৱীযম্ অদ্ৱিতীযং পুত্রং জগন্মধ্যং প্রেষিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာသွီၑွရသျ ပြေမဲတေန ပြာကာၑတ ယတ် သွပုတြေဏာသ္မဘျံ ဇီဝနဒါနာရ္ထမ် ဤၑွရး သွီယမ် အဒွိတီယံ ပုတြံ ဇဂန္မဓျံ ပြေၐိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માસ્વીશ્વરસ્ય પ્રેમૈતેન પ્રાકાશત યત્ સ્વપુત્રેણાસ્મભ્યં જીવનદાનાર્થમ્ ઈશ્વરઃ સ્વીયમ્ અદ્વિતીયં પુત્રં જગન્મધ્યં પ્રેષિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAsvIzvarasya premaitena prAkAzata yat svaputreNAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM preSitavAn| |
tataH paraM mayA svaputrE prahitE tE tamavazyaM sammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyam advitIyaM putraM prESayAmAsa|
AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|
yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|
ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti|
yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|
matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati|
matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|
tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|
tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|
AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?
yatO dUtAnAM madhyE kadAcidIzvarENEdaM ka uktaH? yathA, "madIyatanayO 'si tvam adyaiva janitO mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putrO bhaviSyati|"
asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|
vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|
asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|
tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE|
Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca|