hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|
1 योहन 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH prEma na karOti sa IzvaraM na jAnAti yata IzvaraH prEmasvarUpaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ প্ৰেম ন কৰোতি স ঈশ্ৱৰং ন জানাতি যত ঈশ্ৱৰঃ প্ৰেমস্ৱৰূপঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ প্রেম ন করোতি স ঈশ্ৱরং ন জানাতি যত ঈশ্ৱরঃ প্রেমস্ৱরূপঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ပြေမ န ကရောတိ သ ဤၑွရံ န ဇာနာတိ ယတ ဤၑွရး ပြေမသွရူပး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ પ્રેમ ન કરોતિ સ ઈશ્વરં ન જાનાતિ યત ઈશ્વરઃ પ્રેમસ્વરૂપઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH prema na karoti sa IzvaraM na jAnAti yata IzvaraH premasvarUpaH| |
hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|
vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|
ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|
ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|
ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|
yaH kazcit tasmin tiSThati sa pApAcAraM na karOti yaH kazcit pApAcAraM karOti sa taM na dRSTavAn na vAvagatavAn|
asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|
hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|