ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 योहन 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaM kimapi tasmin na vidyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স্ৱভ্ৰাতৰি যঃ প্ৰীযতে স এৱ জ্যোতিষি ৱৰ্ত্ততে ৱিঘ্নজনকং কিমপি তস্মিন্ ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স্ৱভ্রাতরি যঃ প্রীযতে স এৱ জ্যোতিষি ৱর্ত্ততে ৱিঘ্নজনকং কিমপি তস্মিন্ ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သွဘြာတရိ ယး ပြီယတေ သ ဧဝ ဇျောတိၐိ ဝရ္တ္တတေ ဝိဃ္နဇနကံ ကိမပိ တသ္မိန် န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ્વભ્રાતરિ યઃ પ્રીયતે સ એવ જ્યોતિષિ વર્ત્તતે વિઘ્નજનકં કિમપિ તસ્મિન્ ન વિદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

svabhrAtari yaH prIyate sa eva jyotiSi varttate vighnajanakaM kimapi tasmin na vidyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 योहन 2:10
14 अन्तरसन्दर्भाः  

kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA na bhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatO dIptiM prApnOti|


tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|


itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|


jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,


tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati ca timirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuM na zaknOti|


vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|