ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 योहन 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱযং যাং ৱাৰ্ত্তাং তস্মাৎ শ্ৰুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱৰো জ্যোতিস্তস্মিন্ অন্ধকাৰস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱযং যাং ৱার্ত্তাং তস্মাৎ শ্রুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱরো জ্যোতিস্তস্মিন্ অন্ধকারস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝယံ ယာံ ဝါရ္တ္တာံ တသ္မာတ် ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမး သေယမ်၊ ဤၑွရော ဇျောတိသ္တသ္မိန် အန္ဓကာရသျ လေၑော'ပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વયં યાં વાર્ત્તાં તસ્માત્ શ્રુત્વા યુષ્માન્ જ્ઞાપયામઃ સેયમ્| ઈશ્વરો જ્યોતિસ્તસ્મિન્ અન્ધકારસ્ય લેશોઽપિ નાસ્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vayaM yAM vArttAM tasmAt zrutvA yuSmAn jJApayAmaH seyam| Izvaro jyotistasmin andhakArasya lezo'pi nAsti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 योहन 1:5
19 अन्तरसन्दर्भाः  

tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH


jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|


amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yad asmAbhiH parasparaM prEma karttavyaM|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|