ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 9:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhOjanapAnayOH kimasmAkaM kSamatA nAsti?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भोजनपानयोः किमस्माकं क्षमता नास्ति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘောဇနပါနယေား ကိမသ္မာကံ က္ၐမတာ နာသ္တိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભોજનપાનયોઃ કિમસ્માકં ક્ષમતા નાસ્તિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhojanapAnayoH kimasmAkaM kSamatA nAsti?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 9:4
11 अन्तरसन्दर्भाः  

anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|


aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvA tasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati; gRhAd gRhaM mA yAsyatha|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO na kRtaH|


yO janO dharmmOpadEzaM labhatE sa upadESTAraM svIyasarvvasampattE rbhAginaM karOtu|


vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|