anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|
1 कुरिन्थियों 9:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhOjanapAnayOH kimasmAkaM kSamatA nAsti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भोजनपानयोः किमस्माकं क्षमता नास्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘောဇနပါနယေား ကိမသ္မာကံ က္ၐမတာ နာသ္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભોજનપાનયોઃ કિમસ્માકં ક્ષમતા નાસ્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhojanapAnayoH kimasmAkaM kSamatA nAsti? |
anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|
aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvA tasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati; gRhAd gRhaM mA yAsyatha|
yO janO dharmmOpadEzaM labhatE sa upadESTAraM svIyasarvvasampattE rbhAginaM karOtu|
vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|
hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|