1 कुरिन्थियों 8:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যুষ্মাকং যা ক্ষমতা সা দুৰ্ব্বলানাম্ উন্মাথস্ৱৰূপা যন্ন ভৱেৎ তদৰ্থং সাৱধানা ভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যুষ্মাকং যা ক্ষমতা সা দুর্ব্বলানাম্ উন্মাথস্ৱরূপা যন্ন ভৱেৎ তদর্থং সাৱধানা ভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယုၐ္မာကံ ယာ က္ၐမတာ သာ ဒုရ္ဗ္ဗလာနာမ် ဥန္မာထသွရူပါ ယန္န ဘဝေတ် တဒရ္ထံ သာဝဓာနာ ဘဝတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યુષ્માકં યા ક્ષમતા સા દુર્બ્બલાનામ્ ઉન્માથસ્વરૂપા યન્ન ભવેત્ તદર્થં સાવધાના ભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavet tadarthaM sAvadhAnA bhavata| |
balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|
kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAH prasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjca tad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya,
yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|
yatO jnjAnaviziSTastvaM yadi dEvAlayE upaviSTaH kEnApi dRzyasE tarhi tasya durbbalasya manasi kiM prasAdabhakSaNa utsAhO na janiSyatE?
ityanEna prakArENa bhrAtRNAM viruddham aparAdhyadbhistESAM durbbalAni manAMsi vyAghAtayadbhizca yuSmAbhiH khrISTasya vaiparItyEnAparAdhyatE|
durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|
daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|
asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,
hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
yUyaM svAdhInA ivAcarata tathApi duSTatAyA vESasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|
tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|
tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|