tataH pIlAtastatra militAn lOkAn apRcchat, ESa barabbA bandhI khrISTavikhyAtO yIzuzcaitayOH kaM mOcayiSyAmi? yuSmAkaM kimIpsitaM?
1 कुरिन्थियों 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svargE pRthivyAM vA yadyapi kESucid Izvara iti nAmArOpyatE tAdRzAzca bahava IzvarA bahavazca prabhavO vidyantE अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वर्गे पृथिव्यां वा यद्यपि केषुचिद् ईश्वर इति नामारोप्यते तादृशाश्च बहव ईश्वरा बहवश्च प्रभवो विद्यन्ते সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱৰ্গে পৃথিৱ্যাং ৱা যদ্যপি কেষুচিদ্ ঈশ্ৱৰ ইতি নামাৰোপ্যতে তাদৃশাশ্চ বহৱ ঈশ্ৱৰা বহৱশ্চ প্ৰভৱো ৱিদ্যন্তে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱর্গে পৃথিৱ্যাং ৱা যদ্যপি কেষুচিদ্ ঈশ্ৱর ইতি নামারোপ্যতে তাদৃশাশ্চ বহৱ ঈশ্ৱরা বহৱশ্চ প্রভৱো ৱিদ্যন্তে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွရ္ဂေ ပၖထိဝျာံ ဝါ ယဒျပိ ကေၐုစိဒ် ဤၑွရ ဣတိ နာမာရောပျတေ တာဒၖၑာၑ္စ ဗဟဝ ဤၑွရာ ဗဟဝၑ္စ ပြဘဝေါ ဝိဒျန္တေ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વર્ગે પૃથિવ્યાં વા યદ્યપિ કેષુચિદ્ ઈશ્વર ઇતિ નામારોપ્યતે તાદૃશાશ્ચ બહવ ઈશ્વરા બહવશ્ચ પ્રભવો વિદ્યન્તે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svarge pRthivyAM vA yadyapi keSucid Izvara iti nAmAropyate tAdRzAzca bahava IzvarA bahavazca prabhavo vidyante |
tataH pIlAtastatra militAn lOkAn apRcchat, ESa barabbA bandhI khrISTavikhyAtO yIzuzcaitayOH kaM mOcayiSyAmi? yuSmAkaM kimIpsitaM?
aparanjca pUrvvaM yUyam IzvaraM na jnjAtvA yE svabhAvatO'nIzvarAstESAM dAsatvE'tiSThata|
yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|