ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|
अतः कश्चन यदि मन्यते मम ज्ञानमास्त इति तर्हि तेन यादृशं ज्ञानं चेष्टितव्यं तादृशं किमपि ज्ञानमद्यापि न लब्धं।
অতঃ কশ্চন যদি মন্যতে মম জ্ঞানমাস্ত ইতি তৰ্হি তেন যাদৃশং জ্ঞানং চেষ্টিতৱ্যং তাদৃশং কিমপি জ্ঞানমদ্যাপি ন লব্ধং|
অতঃ কশ্চন যদি মন্যতে মম জ্ঞানমাস্ত ইতি তর্হি তেন যাদৃশং জ্ঞানং চেষ্টিতৱ্যং তাদৃশং কিমপি জ্ঞানমদ্যাপি ন লব্ধং|
အတး ကၑ္စန ယဒိ မနျတေ မမ ဇ္ဉာနမာသ္တ ဣတိ တရှိ တေန ယာဒၖၑံ ဇ္ဉာနံ စေၐ္ဋိတဝျံ တာဒၖၑံ ကိမပိ ဇ္ဉာနမဒျာပိ န လဗ္ဓံ၊
અતઃ કશ્ચન યદિ મન્યતે મમ જ્ઞાનમાસ્ત ઇતિ તર્હિ તેન યાદૃશં જ્ઞાનં ચેષ્ટિતવ્યં તાદૃશં કિમપિ જ્ઞાનમદ્યાપિ ન લબ્ધં|
ataH kazcana yadi manyate mama jJAnamAsta iti tarhi tena yAdRzaM jJAnaM ceSTitavyaM tAdRzaM kimapi jJAnamadyApi na labdhaM|
hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;
idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|
kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu|
yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|